यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसुत¦ पु॰

६ त॰।

१ देवे शब्दार्थचि॰। देवस्य दक्षसृष्टत्वात् नष्टपुत्रेण दक्षेण पुत्रिकासर्मेणदचायामादितावुत्पन्नत्वेन तस्य पुत्रिकापुत्रत्राच्च तत्सुत-त्वम् यथाह हरिवं॰

३ अ॰।
“प्रजाः सृजेति व्यादिष्ठः पूर्वं दक्षः मयम्भुवा। यथाससर्ज्र भूतानि तवा शृणु महीपते!। मनसा चैवभूतानि पूर्वमेवासृजत् प्रभुः। ऋषीन् देवान् सगन्धर्वान-सुरानथ राक्षसान्”।

२ हर्य्यश्वादिषु तत्कथा
“दक्षस्यपुत्रा हर्य्यश्वा विवर्द्धयिषवः प्रजाः। समागता महा-वीर्य्या नारदस्तानुवाच ह। वालिशा वत यूयंवै नास्या जानीथ वै भुवः। प्रमाणं स्रष्टुकामा वैप्रजाः पाचेतसात्सजाः। अन्तरूर्द्धसधश्चैव कथं स्रक्ष्यथवै प्रजाः। ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशः। अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः। हर्य्य-श्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः। वैरण्यामेवपुत्राणां सहस्रमसृजत् प्रभुः। विवर्द्धयिषवस्ते तु शव-लाश्वाः प्रजास्तदा। पूर्वोक्तं वचनं तात! नारदेयैव चोदिताः। अन्योन्थमूचुस्ते सर्वे सम्यगाह महामुनिः। भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः। ज्ञात्वाप्रमाणं पृथ्वाश्च सुखं स्रक्ष्यासहे प्रजाः। एकाग्राःस्वस्थमनसो यथावदनुपूर्वशः। तेऽपि तेनैव मार्गेश्चप्रयाताः सर्वतो दिशम्। अद्यापि न निवर्त्तन्ते समुद्रेभ्यइवापगाः। नष्टेषु शवलाश्वेषु दक्षः क्रुद्धोऽब्रवीद्वचः। नारदं माशमेहीति गर्भवासं वसेति च। तदा प्रभृति वैभ्राता भ्रातरन्वेषणे नृप!। पयातो नश्यति क्षिप्तं तन्नकार्म्यं” विपश्चिता। तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्ष। [Page3409-a+ 38] प्रजापतिः। षष्टिं ततोऽसृजत् कन्यां वैरण्यामिति नश्रुतम्”।

३ अश्विन्यादौच स्त्री
“तमोऽपहं दक्षसुता इवाबभुः” रघुः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षसुत/ दक्ष--सुत m. a son of -D दधीच, god(See. -पितृ) R. v , 43 , 14

दक्षसुत/ दक्ष--सुत f. pl. the Moon's wives Ragh. iii , 33.

"https://sa.wiktionary.org/w/index.php?title=दक्षसुत&oldid=414694" इत्यस्माद् प्रतिप्राप्तम्