यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाध्वरध्वंसकृत्, पुं, (दक्षाध्वरस्य दक्षयज्ञस्य ध्वंसं नाशं करोतीति । कृ + क्विप् तुगागमश्च ।) शिवः । इति हलायुधः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाध्वरध्वंसकृत्¦ m. (-कृत्) A name of SIVA. E. दक्ष the Bramhadika, as DAKSHA, अध्वर a sacrifice, ध्वंसकृत् subduer or disturber: DAKSHA having on one occasion made a sacrifice, to which he invited all the gods, except his son-in-law SIVA, and his wife SATI, the latter went unbid, and being received coolly, threw herself into the fire; This being informed siva, tore off a lock of his hair and cast it vio- lently on the ground. It started up into being a demon named Birbhadra who being ordered by siva proceeded against DAKSHA, and an affray ensued, in which the gods and Rishis were maltreated and dispersed, and DAKSHA decapitated; he was restored to life, and the head of a ram substituted for the one he had lost.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाध्वरध्वंसकृत्/ दक्षा m. id. L.

"https://sa.wiktionary.org/w/index.php?title=दक्षाध्वरध्वंसकृत्&oldid=414715" इत्यस्माद् प्रतिप्राप्तम्