यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्यः, पुं, (दक्षते कार्य्येषु समर्थो भवतीति । दक्ष + “श्रुदक्षिस्पृहिगृहिभ्य आय्यः ।” उणां ३ । ९६ । इति आय्यः ।) गरुडः । गृध्रः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (दक्ष वृद्धौ + आय्यः । त्रि, वर्द्धकः । यथा, ऋग्वेदे । १ । ९१ । ३ । “शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्य्यमेवासि सोम ! ॥” “त्वमर्य्यमेवास्माभिर्दृश्यमानः सूर्य्य इव दक्षा- य्योऽसि सर्व्वेषां वर्द्धकोऽसि ।” इति सायनः ॥ पूजनीयः । यथा, तत्रैव । ७ । १ । २ । “दक्षाय्यो यो दम आस नित्यः ॥” “योऽग्निर्द्दमे गृहे दक्षाय्यः पूजनीयो हविभिः समर्घनीयो वा ।” इति तद्भाष्ये सायनः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्य¦ पु॰ दक्ष--आय्य।

१ गरुडे

२ गृध्रखगे च उणादिवृत्तौसि॰ कौ॰। दक्ष--वृद्धौ अन्तर्भूतण्यर्थे ण्वुल्।

३ वर्द्धकेत्रि॰।
“मित्रो दक्षाय्यो अर्य्यमेवासि सोम!” ऋ॰

२ ।

९२ ।

३ ।
“दक्षाय्यः सर्वेषां वर्द्धकः” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्य¦ m. (-य्यः)
1. The bird of VISHNU, Garud'a.
2. A vulture. E. दक्ष् to hurt, आय्य Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्यः [dakṣāyyḥ], 1 A vulture.

An epithet of Garuḍa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षाय्य mfn. to be satisfied by skill , if. , vii .

"https://sa.wiktionary.org/w/index.php?title=दक्षाय्य&oldid=414721" इत्यस्माद् प्रतिप्राप्तम्