यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणामुखः, त्रि, (दक्षिणा दक्षिणस्यां दिशि मुखं यस्य ।) दक्षिणदिङ्मुखः । यथा, -- “अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् । न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत् ॥” इति तिथ्यादितत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणामुख¦ mfn. (-खः-खी-खं) Turning the face southwards. E. दक्षिण south, and मुख the face, with आङ् prefixed.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणामुख/ दक्षिणा--मुख mf( ई)n. standing with the face to the right or south S3a1n3khS3r. Ka1tyS3r. La1t2y. A1s3vGr2. Mn. R.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणामुख&oldid=414912" इत्यस्माद् प्रतिप्राप्तम्