यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणामुखः, त्रि, (दक्षिणा दक्षिणस्यां दिशि मुखं यस्य ।) दक्षिणदिङ्मुखः । यथा, -- “अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् । न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत् ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=दक्षिणामुखः&oldid=139345" इत्यस्माद् प्रतिप्राप्तम्