यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणायनम्, क्ली, (दक्षिणा दक्षिणस्यां दिशि दक्षिणे गोले वा अयनम् ।) सूर्य्यस्य दक्षिणा- गतिः । सा श्रावणादिषट्षु मासेषु भवति । इत्यमरः ॥ * ॥ यथा, -- “कर्क्कटावस्थिते भानौ दक्षिणायनमुच्यते । उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ इति । अयनस्योत्तरस्यादौ मकरं याति भास्करः । राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम् ॥” इति विष्णुपुराणोक्ताच्चूडादावयनपरिग्रहः सौरेण । दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः । इति ॥ मृगसंक्रान्तितः पूर्ब्बं पश्चात्तारादिनान्तरे । एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥ षटषष्टिवत्मरानेकदिनं स्यादयनं रवेः । एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥ व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् ॥ कर्क्किसंक्रमणे तद्रदभिती दक्षिणायनम् । अयनांशक्रमेणैव विषुवारम्भणं तथा ॥” इति च ज्योतिस्तत्त्वम् ॥ तत्र जातस्य फलं यथा, -- “याम्यायने यस्य भवेत् प्रसूतिः शठः कठोरः पिशुनस्वभावः । चतुष्पदाढ्यः कृषिमानहंयु- र्व्वाचामशान्तो मनुजः प्रतापी ॥” इति कोष्ठीप्रदीपः ॥ * ॥ कर्क्कटसंक्रान्तिः । यथा, -- “मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ अयनचक्रं यथा, -- “चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमञ्चेत् करोति यस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूले निदध्यात् । तत्पश्चादारशूले विविधभयकरं शूलपार्श्वे- ऽर्थलाभः सौख्यं स्याच्चक्रगर्भे विविधमुनिमतं विद्धि वामक्रमेण ॥” इति ज्योतिषम् ॥ (“त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल- विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च । तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवाना- प्याय्यते सोमोऽम्ललवणमधुराश्च रसा बलवन्तो भवन्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां वलमभिवर्द्धते ॥” इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--The sun moves fast in; फलकम्:F1: वा. ५०. ९२, १३६; ५१. ७३.फलकम्:/F moves in the midst of पुष्करद्वीप. फलकम्:F2: Br. II. २१. ३५-6. Ib. II. २१. ६७.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=दक्षिणायनम्&oldid=430566" इत्यस्माद् प्रतिप्राप्तम्