यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणारुः, [स्] पुं, (दक्षिणे दक्षिणभागे अरुर्व्रण- भस्य ।) व्याधकर्त्तृकदक्षिणाङ्गव्रणितमृगः । इत्यमरः । २ । १० । २४ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणारुस्¦ पु॰ दक्षिणे भागे अरुर्व्रणमस्य। व्याधकृतदक्षि-णाङ्गके मृगे अमरः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणारुस्/ दक्षिणा mfn. wounded on the right side L.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणारुस्&oldid=414938" इत्यस्माद् प्रतिप्राप्तम्