यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावर्त्त¦ त्रि॰ दक्षिणे आवर्त्तते आ + वृत--अच्।

१ दक्षिणे आवर्त्तयुक्ते।
“मृत्कुम्भवालुकारन्ध्रपिधान-रचनेच्छया। दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्ण्णीकृतो मया” सा॰ द॰। दक्षिणा दक्षिणस्यां वर्त्तते वृत--अच्।

२ दक्षिणदिक्स्थे त्रि॰।
“दक्षिणावर्त्त आदित्य एतन्मेमनसि स्थितम्” भा॰ भी॰

१२

० अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावर्त्त¦ m. (-र्त्तः)
1. A conch-shell with the valve opening to the right.
2. Curved to the right.
3. Turned towards the south. E. दक्षिण, and आवर्त्त a turn.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणावर्त्त&oldid=414956" इत्यस्माद् प्रतिप्राप्तम्