यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीयः, त्रि, (दक्षिणामर्हतीति । दक्षिणा + “कडङ्करदक्षिणाच्छ च ।” ५ । १ । ६९ । इति छः ।) दक्षिणार्हः । इत्यमरः । ३ । १ । ५ । (यथा, हरिवंशे । ४८ । ७९ । “क्रतवः संप्रवर्त्त्यन्तां दक्षिणीयैर्द्विजातिभिः । दक्षिणाश्चोपवर्त्तन्तां यथोक्ताः सर्व्वसत्रिणः ॥” तथाच अथर्व्ववेदे । ८ । १० । ४ । “यज्ञर्तोदक्षिणीयो वासतेयो भवति य एवं वेद ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीय¦ पु॰ दक्षिणामर्हति छ। दक्षिणार्हे ऋत्विजि।
“क्रतवः संप्रवर्त्त्यन्तां दक्षिणीयैर्द्विजातिभिः। दक्षिणा-श्चोपवर्त्तन्तां यथार्थं सत्रयाजिनाम्” हरिवं॰

४९ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीय¦ mfn. (-यः-या-यं) Meriting a reward. E. दक्षिण a present or reward, affix छ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीय [dakṣiṇīya] दक्षिण्य [dakṣiṇya], दक्षिण्य a. Worthy of or deserving a sacrificial gift, such as a Brāhmaṇa or a sage; दक्षिणां देवी दक्षिण्यैः प्रतिग्राहयति M.5; दक्षिण्यदिष्टं कृतमार्त्विजीनैः Bk.2.29.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणीय/ दक्षि mfn. ( Pa1n2. 5-1 , 69 )= ण्यAV. viii , 10 , 4 S3Br. iii f. Hariv. VarBr2S. Ma1lav. ii , 10/11

दक्षिणीय/ दक्षि mfn. venerable Lalit. xxvi , 26 Ka1ran2d2. xxiii , 205 and 208 f.

दक्षिणीय/ दक्षि mfn. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणीय&oldid=414989" इत्यस्माद् प्रतिप्राप्तम्