यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष् [dakṣ], 1 Ā. (दक्षते)

To grow, increase.

To do, go or act quickly.

To hurt, kill.

To act conformably to another (P.).

To be competent or able; सुशंसो यश्च दक्षते Rv.7.16.6.

To go, move.-Caus.

To gladden; किंनु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणान- पूयत Śi.14.35.

To make able or strong.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्ष् cl.1 P. ( Impv. 2. pl. दक्षता)to act to the satisfaction of( dat. Nir. i , 7 ) RV. vii ; A1. दक्षते( p. दक्षमाण; pf. ददक्षे)to be able or strong , 16 , 6 AV. i f. S3Br. ii , iv ; to grow , increase Dha1tup. xvi , 7 ; to act quickly ib. ; to go , xix , 8 ; to hurt ib. : Caus. दक्षयति( aor. अददक्ष) , to make able or strong S3Br. ii , iv , viii , xi.

"https://sa.wiktionary.org/w/index.php?title=दक्ष्&oldid=415043" इत्यस्माद् प्रतिप्राप्तम्