यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धरथः, पुं, (दग्धो रथोऽस्य ।) चित्ररथ- गन्धर्व्वः । इति महाभारतम् ॥ (यथा, महा- भारते । १ । १७१ । ३९ । “अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः । सोऽहंचित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धरथ¦ पु॰ दग्धो रथोऽस्य। चित्ररथगन्धर्वे चित्ररथशब्दो

२९

४६ पृ॰ तद्रथदाहकथा दृश्या।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दग्धरथ/ दग्ध--रथ m. N. of a गन्धर्वW.

"https://sa.wiktionary.org/w/index.php?title=दग्धरथ&oldid=415074" इत्यस्माद् प्रतिप्राप्तम्