यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तः, पुं, (दम + “हसिमृग्रिणिति ।” उणां । ३ । ८६ । इति तन् ।) अद्रिकटकः । कुञ्जः । इति मेदिनी । ते, २३ ॥ शैलशृङ्गम् । इति दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्य्यते । दन्तमांसानि पच्यन्ते मुखञ्च परितुद्यते ॥ यस्मिन् स सर्व्वजो व्याधिर्महाशैशिरसंज्ञितः ॥ ५ ॥ दन्तमांसानि शीर्य्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् । पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ॥ ६ ॥ वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च । अभ्याहताः प्रस्रवन्ति शोणितं दन्तवेदना ॥ आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते । यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः ॥ ७ ॥ घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् । भवन्ति दन्ताश्च चलाः स वैदर्भोऽभिघातजः ॥ ८ ॥ मारुतेनाधिको दन्तो जायते तीव्रवेदनः । खलिवर्द्धनसंज्ञोऽसौ जाते रुक् च प्रशाम्यति ॥ ९ ॥ शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः । करालान् विकृतान् दन्तान् करालो न स सिध्यति ॥ १० ॥ हानव्ये पश्चिमे दन्ते महान् शोथो महारुजः । लालास्रावी कफकृतो विज्ञेयः सोऽधिमां- सकः ॥ ११ ॥ दन्तमूलगता नाड्यः पञ्च ज्ञया यथेरिताः । दीर्य्यमाणेष्विव रुजा यस्य दन्तेषु जायते ॥ दालनो नाम स व्याधिः सदागतिनिमित्तजः ॥ १२ ॥ कृष्णच्छिद्रश्चलः स्रावी ससंरम्भो महारुजः । अनिमित्तरुजो वातात् स ज्ञेयः कृमिदन्तकः ॥ १३ ॥ वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते । कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥ १४ ॥ शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः । पित्तमारुतकोपेन दन्तहर्षः स नामतः ॥ १५ ॥ (दन्तमांसैर्मलस्रावैर्वाह्यान्त्रः श्वयथुर्गुरुः । सदाहरुक्स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ॥) मलो दन्तगतो यस्तु कफमारुतशोषितः । शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥ १६ ॥ कपालेष्विव दीर्य्यत्सु दन्तानां सैव शर्करा । कपालिकेति पठिता सदा दन्तविनाशिनी ॥ १७ ॥ योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः । श्यावतां नीलतां वापि गतः स श्यावदन्तकः ॥” १८ इति माधवकरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त पुं।

दन्तः

समानार्थक:रदन,दशन,दन्त,रद,द्विज,कुञ्ज

2।6।91।1।3

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त¦ पु॰ अन्तर्भावितण्यर्थे दम--तन्।

१ मुखान्तःस्थचर्वण-साधनेऽस्थिभेदे (दां त)

२ कुञ्जे,

३ पर्वतनितम्बे

४ सानुनि,

५ द्वात्रिंशत्संख्यायाञ्च मेदि॰। अत एव नैषध॰ दन्तानांद्विगुणितषोडशपदार्थरूपत्वेन भङ्ग्या द्वात्रिंशत्त्वंवर्णितं यथा।
“उद्देशपर्वण्यपि लक्षणेऽपि द्विधो-दितैः षोडशभिः पदार्थैः। आन्विक्षिकीं यद्दशनद्विमालींतां मुक्तिकामाकलितां प्रतीमः”।

६ शैलशृङ्गे त्रिका॰(। ) रूपे

७ पञ्चमात्राप्रभेदेछन्दोग्र॰ सदन्ततया जन्मनिजन्मोत्तरं मासभेदे च तज्जन्मफलं ज्यो॰ त॰ उक्तं यथा
“जातः सदन्तः पितृमातृहन्ता तातं विहन्यात् प्रथमे तुमासे। अम्बां द्वितीये सहजं तृतीये मासे चतुर्थे शुभका-रकः स्यात्। मिष्टान्नभोजी सुभगः सुताख्ये

५ षष्ठे सुखीपण्डितकल्पबुद्धिः। ततोऽधिकः स्यात् बलवान् द्युनाख्ये

७ मासेऽष्टमे वित्तसुखैर्विहीनः। सुरप्रतापी नवमे मृत्युश्चदशमे तथा। एकादशे द्वादशे च सुखी च सुभगो भवेत्। अष्टौ पुत्तलकान् कृत्वा सुगन्धैर्गन्धकैस्तथा। स्रोतःसुसंक्रमे चापि स्रापयेत् शुक्लपुष्पकैः। स्नानं संक्र-मणस्याधः शम्भोर्द्दर्शनमन्ततः। होमं विप्रार्च्चनञ्चैव-मशभे दन्तदर्शने”।
“स्निग्धा घनाश्च दशनाः सुतीक्ष्ण-दंष्ट्राः समाश्च शुभाः” वृ॰ स॰

६७ अ॰। दन्तम्लप्रादुर्भावश्च[Page3463-b+ 38] गर्भोपनिषदि गर्भे सप्तममासे जायते इति प्रतिपादितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त¦ m. (-न्तः)
1. A tooth.
2. The peak of a mountain.
3. The side or ridge of a mountain.
4. An arbour.
5. Ivory, elephant's tooth. f. (-न्ती) A medicinal plant, commonly known by the same name Dan- ti, (Croton polyandrum.) E. दम् to subdue, तन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्तः [dantḥ], [दम्-तन् Uṇ.3.86]

A tooth, tusk, fang (as of serpents, beasts &c.); वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् Gīt.1; सर्पदन्त, वराह˚ &c.

An elephant's tusk, ivory; ˚पाञ्चालिका Māl.1.5.

The point of an arrow.

The peak of a mountain.

The side or ridge of a mountain.

The number thirty-two.

A bower, an arbour (कुञ्ज); 'दन्तो निकुञ्जे दशने' इति विश्वः Śi.4.4. -Comp. -अग्रम् the point of a tooth.-अन्तरम् the space between the teeth. -अरुणः an elephant in the ninth year; Mātaṅga. L.5.1. -अर्बुदः, -दम् gumboil.

आघातः a bite.

the citron tree. -आयुधः a hog. -आलयः the month. -आलिका, -आली a horse's bridle; दन्तालिकाधरणनिश्चलपाणियुग्मम् Śi.5.56. -उच्छिष्टम् the remains of food lodged between the teeth. -उद्भेदः dentition. -उलूखलिकः, -खलिन् m. one who uses his teeth for a mortar, (grinding grain to be eaten between his teeth), an anchorite; cf. Ms.6.17; Rām.3.6; Mb.13.141.14. -कर्षणः a lime of citron tree. -कारः an artist who works in ivory; Rām.2.83.13. -काष्ठम् a piece of stick or twig used as a tooth-brush. -कीलः a kind of tooth-like joinery; Māna.17.177. -कूरः fight (कूरमन्नं दन्ताः क्रोधावेशात् कूरवच्चर्व्यन्ते$स्मिन्निति सङ्ग्रामः Com. of नीलकण्ठ); माद्रीपुत्रः सहदेवः कलिङ्गान् समागतानजयद् दन्तकूरे Mb.5.23.24. -ग्राहिन् a. injuring the teeth, causing them to decay. -घर्षः chattering or grinding the teeth.-घातः a bite. -चालः looseness of the teeth. -छदः a lip; वारंवारमुदारशीत्कृतकृतो दन्तच्छदान् पीडयन् Bh.1.43; Ṛs.4. 12. -जन्मन् n. growth of the teeth; आदन्तजन्मनः Y.3.23-जात a. (a child) that is teething; Ms.5.58. -जाहम् the root of a tooth.

धावः, धावनम् cleaning or washing the teeth; अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् Bhāg.11. 27.35.

a tooth-brush.

(नः) the Bakula tree.

the Khadira tree. -पत्रम् a sort of ear-ornament; विलासिनीविभ्रमदन्तपत्रम् R.6.17; Ku.7.23; (often used in Kādambarī). Den. दन्तपत्रति = represents the earring (दन्तपत्र); पाण्डुच्छत्रति दन्तपत्रति वियल्लक्ष्मीकुरङ्गीदृशः P. R.7.62. -पत्रकम् an ear-ornament.

a Kunda flower.

पत्रिका an ear-ornament. विदग्धलीलोचितदन्त- पत्रिका Śi.1.6.

Kunda.

a comb; Mb.1.3.157 com.

पवनम् a tooth-brush.

cleaning or washing the teeth. -पाञ्चालिका an ivory doll; स्तन्यत्यागात्प्रभृति सुमुखी दन्तपाञ्चालिकेव क्रीडायोगं तदनु विनयं प्रापिता वर्धिता च Māl.1.5.-पातः the falling out of the teeth; Bṛi. S.66.5. -पालिः f. an ivory hilt (of a sword).

पाली the point of a tooth.

the gums; Bṛi. S.68.97. -पुप्पुटः, -टकः gum-boil.

पुष्पम् the Kunda flower.

fruit of the clearingnut plant (कतकफल). -प्रक्षालनम् washing the teeth.-प्रवेष्टम् sheath of an elephant's tusk; Mātaṅga L.5.4; ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टम् Śi.18.47. -फलः the wood-apple tree. (-ला) long pepper. -बीजः, बीजकः Pomegranate.

भागः the fore-part of an elephant's head (where the tusks appear).

part of a tooth.-मलम्, -रजस् n. the tartar of the teeth. -मांसम्, -मूलम्, gums. -मूलीयाः (pl.) the dental letters, viz.-लृ, त्, थ्, द्, ध्, न्, ल्, and स्. -रोगः tooth-ache.-लेखकः one who earns his bread by painting or marking the teeth. -वर्ण a. brilliant. -वल्कम् the enamel of the teeth. -वस्त्रम्, -वासस् n. the lip; तुलां यदारोहति दन्तवाससा Ku.5.34; Śi.1.86. -वीजः, -वीजकः the pomegranate tree.

वीणा a kind of musical instrument or harp.

chattering of the teeth; दन्तवीणां वादयन् Pt.1.

वेष्टः the gums; Y.3.96.

a ring round the tusk of an elephant; Mb.7.9.19.

a tumor of the gums. -वैदर्भः loosening of the teeth through external injury. -व्यसनम् fracture of the teeth.-व्यापारः ivory work; K. -शङ्कुः a pair of pincers for drawing out teeth. -शठ a. sour, acid.

(ठः) sourness, acidity.

N. of several trees with acid fruit like the citron, tamarind, wood-apple. -शर्करा tartar of the teeth. -शाणः a kind of tooth-powder, dentifrice.

शिरा a back or double tooth.

the gum -शूलः, -लम् tooth-ache. -शोधनिः f. a tooth-pick.-शोफः swelling of the gums. -संघर्षः gnashing or rubbing together the teeth. -हर्षः morbid sensitiveness of the teeth (as when they are set on edge). -हर्षकः the citron tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दन्त m. (fr. and )= दत्RV. vi , 75 , 11 AV. etc. ( n. R. vi , 82 , 28 ; ifc. , f( आ). [ Katha1s. xxi Caurap. ] or f( ई). [ MBh. ix Mr2icch. x , 13 VarBr2S. Ghat2. ] Pa1n2. 4-1 , 55 )

दन्त m. the number 32 Gan2it.

दन्त m. an elephant's tusk , ivory MBh. R. etc.

दन्त m. the point (of an arrow? अथरी) RV. iv , 6 , 8

दन्त m. the peak or ridge of a mountain , Haravij. iv , 32 Dharmas3arm. vii , 32

दन्त m. an arbour S3is3. iv , 40

दन्त m. a pin used in playing a lute , Haravij. i , 9

"https://sa.wiktionary.org/w/index.php?title=दन्त&oldid=500138" इत्यस्माद् प्रतिप्राप्तम्