यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक्क, क नाशने । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) कोपधः । नाशनं नष्टीकर- णम् । क, घक्कयति पापं गङ्गा । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक्क¦ नाशने चुरा॰ उभ॰ सक॰ सेट्। धक्कयति--ते अदधक्कत्--त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक्क¦ r. 10th cl. (धक्कयति-ते) To destroy or annihilate. चुरा० उभ० सक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=धक्क&oldid=323861" इत्यस्माद् प्रतिप्राप्तम्