यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटीदानम्, क्ली, (धट्या चीरवस्त्रस्य दानम् ।) गर्भाधानानन्तरस्त्रीसम्प्रदानकचीरवस्त्रदानम् । यथा, ज्योतिःसारसंग्रहे । “मूलश्रवणहस्तेषु पुष्यादित्युत्तरासु च । मृगपौष्णे धटी देया सौम्यवारे शुभे तिथौ ॥”

"https://sa.wiktionary.org/w/index.php?title=धटीदानम्&oldid=142205" इत्यस्माद् प्रतिप्राप्तम्