यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धण, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) धणति मृदङ्गः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धण¦ शब्दे भ्वा॰ प॰ अक॰ सेट्। धणति अधाणीत् अधणीत्। दधाण।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धण¦ r. 1st cl. (धणति-ते) To sound. भ्वा० प० अक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=धण&oldid=323947" इत्यस्माद् प्रतिप्राप्तम्