यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनंजयः [dhanañjayḥ], 1 N. of Arjuna (the name is thus derived in Mb.4.44.13: सर्वान् जनपदान् जित्वा वित्तमादाय केवलं । मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् ॥).

An epithet of fire.

N. of Viṣṇu.

A kind of vital air nourishing the body.

"https://sa.wiktionary.org/w/index.php?title=धनंजयः&oldid=323991" इत्यस्माद् प्रतिप्राप्तम्