यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनजात¦ mfn. (-तः-ता-तं) Springing from wealth. E. धन, and जात born.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनजात/ धन--जात mfn. arising from wealth , produced by -wwealth W.

धनजात/ धन--जात n. pl. goods of every kind Mn. ix , 114.

"https://sa.wiktionary.org/w/index.php?title=धनजात&oldid=324133" इत्यस्माद् प्रतिप्राप्तम्