यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदायी, [न्] पुं, (धनं ददाति उपासकायेति । दा + णिनिः । “धनमिच्छेत् हुताशनात् ।” इति वचनादेवास्य तथात्वम् ।) अग्निः । इति शब्द- रत्नावली ॥ धनदातरि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदायिन्¦ त्रि॰ धनं ददाति दा--णिनि

६ त॰।

१ धन-दातरि

२ वह्नौ पु॰ शन्दरत्ना॰
“धनमिच्छेत् हुताशनात्” इत्युक्तेस्तस्य तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदायिन्¦ mfn. (-यी-यिनी-यि) Liberal, munificent. m. (-यी)
1. The deity of fire.
2. A benefactor, a donor. E. धन wealth, दा to give, णिनि aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदायिन्/ धन--दायिन् mfn. giving rewards or treasures Sam2hUp.

धनदायिन्/ धन--दायिन् m. N. of अग्निL.

"https://sa.wiktionary.org/w/index.php?title=धनदायिन्&oldid=324237" इत्यस्माद् प्रतिप्राप्तम्