यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनन्ददा, स्त्री, (धेन धनेन नन्दं आनन्दं ददा- तीति । दा + कः ।) बुद्धशक्तिभेदः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनन्ददा¦ स्त्री धनं ददते दद--बा॰ खच् मुम्। बुद्धशक्ति-भेदे त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनन्ददा¦ f. (-दा) One of the S4aktis, or female personifications of Divine power peculiar to the Baudd'has E. धन wealth, दद to give, affix खश्

"https://sa.wiktionary.org/w/index.php?title=धनन्ददा&oldid=324300" इत्यस्माद् प्रतिप्राप्तम्