यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपिशाचिका, स्त्री, (धने पिशाचिकेव ।) धनाशा । तत्पर्य्यायः । तृष्णा २ । इति हारा- वली । १२५ ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपिशाचिका/ धन--पिशाचिका f. thirst for wealth , avarice L.

"https://sa.wiktionary.org/w/index.php?title=धनपिशाचिका&oldid=324325" इत्यस्माद् प्रतिप्राप्तम्