यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनफलम्, क्ली, (धनानां फलम् ।) दानभोगादि । यथा, अग्निरुवाच । “अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति वह्निपुराणे दानविधिनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=धनफल&oldid=142230" इत्यस्माद् प्रतिप्राप्तम्