यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनमूल¦ mfn. (-लः-ला-लं) Proceeding from wealth. n. (-लं) Principal, capital E. धन, and मूल root.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनमूल/ धन--मूल n. principal , capital L.

धनमूल/ धन--मूल mfn. proceeding from or founded on wealth Hit.

"https://sa.wiktionary.org/w/index.php?title=धनमूल&oldid=324366" इत्यस्माद् प्रतिप्राप्तम्