यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहर¦ त्रि॰ धनं हरति हृ--ताच्छील्यादौ ट।

१ धनहरणशीले चोरे स्त्रियां ङीप् सा च

२ चोरनामग-न्धद्रव्ये स्त्रा अमरः तस्या धनहरचोरनामतुल्यनामक-त्वात्तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहर¦ mfn. (-रः-रा-री-रं)
1. Inheriting, an heir.
2. Stealing, a thief.
3. Taking wealth, &c. f. (-री) A sort of perfume, commonly called Cho4r. E. धन wealth, हृ to steal, affix अप् or ट।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहर/ धन--हर mfn. -mmoney-stealing

धनहर/ धन--हर m. a thief or an heir L.

धनहर/ धन--हर m. a kind of plant Bhpr.

"https://sa.wiktionary.org/w/index.php?title=धनहर&oldid=324602" इत्यस्माद् प्रतिप्राप्तम्