यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठ¦ त्रि॰ अतिशयेन धनी इष्ठन् इनो लोपः।

१ अतिशय-धनयुक्ते स्त्रियां टाप् सा च अश्विन्यादिमध्ये

२ त्रयोविंशेनक्षत्रे स्त्री तस्या वसुदेवताकत्वात् तथात्वम्। अश्लेषाशब्दे तत्स्वरूपादिकं दृश्यम्। तत्र धनिष्ठा पञ्चताराइत्येव पाठः मुद्रादोषात् पञ्चतारेति त्रुटितम्।
“मस्त-कोपरिसमागते धने मर्दलाकृतिनि पञ्चतारके। यान्तिकान्तिमति मेषलग्नतः सारसाक्षिरसधस्रलिप्तिकाः” कालिदासः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठ [dhaniṣṭha], a. Very rich; (Superl. of धनिन् or धनवत्). -ष्ठा N. of the twenty-third lunar mansion (consisting of four stars).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिष्ठ mfn. (superl. of 2. धन्)very swift RV. x , 73 , 1

धनिष्ठ mfn. (fr. धन)very rich S3a1n3khS3r. viii , 20 , 4

"https://sa.wiktionary.org/w/index.php?title=धनिष्ठ&oldid=324825" इत्यस्माद् प्रतिप्राप्तम्