यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःपटः, पुं, (धनुष इव पटो विस्तारो यस्य ।) पियालवृक्षः । इति शब्दचन्द्रिका ॥ (पर्य्यायोऽस्य यथा, -- “पियालस्तु खरस्कन्धश्चारो बहुलवल्कलः । राजादनस्तापसेष्टः सन्नकद्रुर्धनुःपटः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःपट¦ पु॰ धनुष इव पटो विस्तारोदले यस्य। (पियासाल)वृक्षे वा षत्वे धनुष्पटोऽप्यत्र अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःपट¦ m. (-टः) The Piyasal tree, (Buchanania latifolia, Rox.) E. धनुस् a bow, and पट width; bending like a bow. धनुष इव पटो विस्तारो दले यस्य |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःपट/ धनुः--पट = धनुष्-क्, -ख्, -प्(below).

"https://sa.wiktionary.org/w/index.php?title=धनुःपट&oldid=324882" इत्यस्माद् प्रतिप्राप्तम्