यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःशाखा, स्त्री, (धनुरिव शाखा यस्याः ।) मूर्व्वा । इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःशाखा¦ स्त्री धनुषः शाखा यस्याः।

१ मूर्वायाम् शब्दच॰। धनुरवयव इव शाखा यस्याः।

२ पियालतरौ शब्दच॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःशाखा¦ f. (-खा) A plant, from the leaves of which a tough thread is extracted, of which bow strings were formerly made: see मूर्व्वा, (Sanseviera zeylanica, Rox. but called by Sir WM. JONES, Aletris hyacinthoides.) E. धनुस् a bow, शाखा a branch. धनुरवयव इव शाखा यस्याः | पियालतरौ, मूर्ब्बायाम् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःशाखा/ धनुः--शाखा f. = नुर्-गुणा(below) L.

"https://sa.wiktionary.org/w/index.php?title=धनुःशाखा&oldid=324891" इत्यस्माद् प्रतिप्राप्तम्