यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्गुणा, स्त्री, (धनुषो गुणो यस्याः ।) मूर्व्वा । इति शब्दचन्द्रिका ॥ (मूर्व्वाशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्गुणा/ धनुर्--गुणा f. Sanseviera Zeylanica (from the leaves of which a tough thread is extracted of which -bbow-strings were made) L.

"https://sa.wiktionary.org/w/index.php?title=धनुर्गुणा&oldid=500454" इत्यस्माद् प्रतिप्राप्तम्