यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्धारिन्¦ त्रि॰ धरति धृ--णिनि

६ त॰। धानुष्के।
“शूरश्च रणदक्षस्य गजाश्वरथकोविदः। धनुर्द्धारी भवे-द्राज्ञः सर्वक्लेशसहः शुचिः” मत्स्यपु॰

२१

४ अ॰ तस्यलक्षणमुक्तम्।

"https://sa.wiktionary.org/w/index.php?title=धनुर्द्धारिन्&oldid=325010" इत्यस्माद् प्रतिप्राप्तम्