यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्रुमः, पुं, (धनुषो द्रुमः ।) वंशः । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्रुमः¦ पु॰ धनुषः साधनं द्रुमः। वंशवृक्षे राजनि॰। तस्यधनुःसाधनत्वात् तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=धनुर्द्रुमः&oldid=325020" इत्यस्माद् प्रतिप्राप्तम्