यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्धरः, पुं, (धरतीति । धृ + अच् । धनुषो धरः ।) धनुर्धारी । तिरन्दाज इति भाषा । तत्पर्य्यायः । धन्वी २ धनुष्मान् ३ धानुष्कः ४ निषङ्गी ५ अस्त्री ६ तूणी ७ धनुर्भृत् ८ । इति हेमचन्द्रः । ३ । ४३५ ॥ (यथा, महाभारते । १ । १३४ । २७ । “प्रयतिष्ये तथा कर्त्तुं यथा नान्यो धनुर्धरः । तत्समो भविता लोके सत्यमेतत् ब्रवीमि ते ॥” स्वनामख्यातो धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ११७ । ११ । “कवची निषङ्गी कुण्डी च कुण्डधारो धनुर्धरः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्धर पुं।

धनुर्धरः

समानार्थक:धन्विन्,धनुष्मत्,धानुष्क,निषङ्गिन्,अस्त्रिन्,धनुर्धर

2।8।69।1।6

धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः। स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः॥

स्वामी : सैन्याधिपतिः

वैशिष्ट्यवत् : धनुः

वृत्ति : धनुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्धर¦ m. (-रः) An archer, a bowyer, one armed with a bow. E. धनुस् a bow, and धर who possesses. धनुर्धारयति धृ-अच् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्धर/ धनुर्--धर m. = -ग्रहMn. MBh. R. etc. (also as N. of शिव)

धनुर्धर/ धनुर्--धर m. the sign of the zodiac Sagittarius Var.

धनुर्धर/ धनुर्--धर m. N. of a son of धृत-राष्ट्रMBh.

"https://sa.wiktionary.org/w/index.php?title=धनुर्धर&oldid=325031" इत्यस्माद् प्रतिप्राप्तम्