यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मख¦ पु॰ धनुरुपलक्षितो मखः। कृष्णाह्वानार्थं कंसेनछलतः कृते यज्ञभेदे।
“राजा धनुर्मखं नाम कारयिष्यतिवै सुखी” हरिवं॰

७९ अ॰। धनुर्यागादयोऽप्यत्र।
“आरभ्यतां धनुर्यागश्चतुर्दश्याम् यधाविधि। विशसन्तुपशून् मेध्यान् भूतराजाय मीढुषे” भाग॰

१० ।

३६ ।

२२ ।
“समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः” हरिवं॰

८ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मख/ धनुर्--मख v.l. for -मह.

"https://sa.wiktionary.org/w/index.php?title=धनुर्मख&oldid=325044" इत्यस्माद् प्रतिप्राप्तम्