यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वृक्षः, पुं, (धनुषो वृक्षः ।) धन्वनवृक्षः । (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “धन्वनः पिच्छिलत्वक् च धनुर्वृक्षश्च धर्म्मणः ॥”) वंशः । भल्लातकः । अश्वत्थः । इति राज- निर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=धनुर्वृक्षः&oldid=142276" इत्यस्माद् प्रतिप्राप्तम्