यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस्तम्भ¦ पु॰ सुश्रुतोक्ते विकृते वायुभेदे।
“धनुस्तुल्यं नमे-द्यस्तु स धनुस्तम्भसंज्ञकः” तत्र लक्षितम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस्तम्भ/ धनु--स्तम्भ See. धनुः-स्त्.

धनुस्तम्भ See. नुः-स्त्.

"https://sa.wiktionary.org/w/index.php?title=धनुस्तम्भ&oldid=325300" इत्यस्माद् प्रतिप्राप्तम्