यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनूः, स्त्री, (धन धान्ये शब्दे वा + “कृषिचमितनि- धनीति ।” उणां १ । ८२ । इति ऊः ।) धनुः । इति जटाधरः ॥ धान्यसञ्चये धनुषि च पुं । इति संक्षिप्तसारोणादिवृत्तिः ॥

"https://sa.wiktionary.org/w/index.php?title=धनूः&oldid=142286" इत्यस्माद् प्रतिप्राप्तम्