यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलान्धता¦ स्त्री नकुलस्येवान्धता। सुश्रुतोक्ते नेत्रवि-काररूपरोगभेदे
“यो ह्रस्वजात्यो नकुलान्धता चगम्भीरसंज्ञा च तथैव दृष्टिः” इत्युदिश्य
“विद्योततेया तु नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत्। चित्राणिरूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसंज्ञः” इति लक्षिता नकुलान्ध्यमप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलान्धता/ नकुला f.

"https://sa.wiktionary.org/w/index.php?title=नकुलान्धता&oldid=337776" इत्यस्माद् प्रतिप्राप्तम्