यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्क¦ नाशने चुरा॰ उभ॰ सक॰ सेट्। नक्कयति ते अननक्कत्त। णोपदेशत्वाभावात् प्रनक्कति इत्यादौ न णत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्क¦ r. 10th cl. (नक्कयति-ते) To destroy or annihilate. चुरा० उभ० सक० सेट्

"https://sa.wiktionary.org/w/index.php?title=नक्क&oldid=337848" इत्यस्माद् प्रतिप्राप्तम्