यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तञ्चरः, पुं, (नक्तं चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः । इति हलायुधः ॥ गुग्गुलुः । इति जटाधरः ॥ चौरः । पेचकः । (रात्रिचरमात्रे, त्रि । यथा, मार्क- ण्डेयपुराणे । २९ । २० । “नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=नक्तञ्चरः&oldid=143104" इत्यस्माद् प्रतिप्राप्तम्