यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तञ्चारिन्¦ त्रि॰ नक्तं चरति चर--णिनि। रात्रिचारि-मात्रे
“दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्यएव च” मनुः[Page3928-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=नक्तञ्चारिन्&oldid=337955" इत्यस्माद् प्रतिप्राप्तम्