यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तञ्जात¦ त्रि॰ नक्तं रात्रौ जातः।

१ रात्रिजाते

२ ओषधिभेदेस्त्री
“नक्तञ्जातया ओषधे! रामे कृष्णे असिक्ने च” अथ॰

१ ।

२३ ।

४ । नक्तप्रभवादयोऽप्यत्र

"https://sa.wiktionary.org/w/index.php?title=नक्तञ्जात&oldid=337960" इत्यस्माद् प्रतिप्राप्तम्