यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रतम्, क्ली, (नक्ते रात्रौ भोजनरूपं यद्व्रतम् ।) दिवाभोजनाभावविशिष्टरात्रिभोजनम् । यथा, “हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशय्यां नक्तभोजी षडाचरेत् ॥” इति भविष्यपुराणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रत¦ न॰
“नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः। निशि व्रतं तु विज्ञेयं यामार्द्धे प्रथमे सदा” इत्युक्तलक्षणेदिवाभोजनाभावविशिष्टे रात्रौ प्रथमयामार्द्धे भोजनरूपेव्रते नक्तशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रत¦ n. (-तं)
1. Fasting by day and eating at night. E. नक्त and व्रत vow.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रत/ नक्त--व्रत n. " -nnight-observance " , eating at -nnight (and fasting by day) W.

"https://sa.wiktionary.org/w/index.php?title=नक्तव्रत&oldid=338056" इत्यस्माद् प्रतिप्राप्तम्