यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्ता, स्त्री, (अनिष्टकारित्वात् नक्तवत् मलिन- त्वमस्त्यस्येति । अच् । टाप् ।) कलिकारी । इति राजनिर्घण्टः ॥ ईशलाङ्गला इति भाषा ॥ (कलिकारीशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्ता¦ स्त्री नज--व्रीडे क्त बा॰ तस्य नः। (ईशलाङ्गली) कलिकार्य्यां राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्ता f. ( cf. above ) Methonica Superba L. [ cf. नक्and नक्ति; Zd. nakht-uru , nakht-ru ; Gk. ? ; Lat. nox ; Lith. naktis ; Slav. nos8ti ; Goth. nahts ; Angl.Sax. neaht , niht , Engl. night , Germ. Nacht.]

"https://sa.wiktionary.org/w/index.php?title=नक्ता&oldid=338061" इत्यस्माद् प्रतिप्राप्तम्