यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रचक्रम्, क्ली, (नक्षत्राणां चक्रं यत्र ।) मन्त्र- ग्रहणोक्तषट्चक्रान्तर्गतचक्रविशेषः । तथा च बृहच्छ्रीक्रमे । “उत्तराद्दक्षिणाग्रान्तु रेखां कुर्य्याच्चतुष्टयीम् । दश रेखाः पश्चिमाग्राः कर्त्तव्या वीरवन्दिते ! ॥ अकारादिक्षकारान्तान् द्विचन्द्रवह्निवेदकान् । भूमीन्दुनेत्रचन्द्रांश्च अश्लेषान्तं खगौ प्रिये ! ॥ द्विभूनेत्रनेत्रयुग्मांश्चेन्दुनेत्राग्निचन्द्रकान् । मघादिज्येष्ठपर्य्यन्तं द्बितीयं नवतारकम् ॥ वह्निभूमीन्दुचन्द्रांश्च युग्मेन्दुनेत्रवह्निकान् । वेदेन भेदिता वर्णा रेवत्यंशगताः क्रमात् ॥” निबन्धे । “पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी । इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥ ज्येष्ठा शतभिषामूलाधनिष्ठाश्लेषकृत्तिकाः । चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥ अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः । अनुराधा मृगशिरः श्रवणा देवतारकाः ॥” तथा । “स्वजातौ परमा प्रीतिर्म्मध्यमा भिन्नजातिषु । रक्षोमानुषयोर्न्नाशो वैरं दानवदेवयोः ॥” गणापवादमाह गवाक्षतन्त्रे । “प्रणवस्त्र्यक्षरी माया व्योमव्यापी षडक्षरः । प्रासादो बहुरूपी च सप्त साधारणाः स्मृताः ॥” शारदायाम् । “जन्म सम्पत् विपत् क्षेमः प्रत्यरिः साधको वधः । मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥” जन्मत्रिपञ्चसप्तानि वर्ज्जनीयानि नक्षत्राणि । तथा च राघवभट्टः । “रसाष्टनवभद्राणि युगयुग्मगतान्यपि । इतराणि न भद्राणि नक्षत्राणि ॥” स्वनक्षत्रादेव- नक्षत्रं गणनीयम् । तदज्ञाने स्वनामाद्यक्षर- सम्बन्धिनक्षत्राद्गणनीयम् । तथा च । “प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात् सुधीः ॥” इति तन्त्रसारः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रचक्र¦ न॰ नक्षत्राणां चक्रं यत्र।

१ राशिचक्रे

२ तन्त्रोक्तेदीक्षोपयोगिचक्रभेदे चक्रशब्दे

२८

०९ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रचक्र¦ n. (-र्क्र)
1. A particular diagram for astrological calculations
2. The lunar asterisms collectively. E. नक्षत्र and चक्र a circle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रचक्र/ नक्षत्र--चक्र n. a partic. diagram Tantras.

नक्षत्रचक्र/ नक्षत्र--चक्र n. the -N नक्षत्रs collectively W.

नक्षत्रचक्र/ नक्षत्र--चक्र n. the sphere of the fixed stars MW.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रचक्र&oldid=338206" इत्यस्माद् प्रतिप्राप्तम्