यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रदर्श¦ त्रि॰ नक्षत्रं पश्यति दृश--अण् उप॰ स॰।

१ नक्षत्रवीक्षके। नक्षत्रं तत्फलं दर्शयति सूचयति दृश-णिच्--अण्।

२ गणके ज्योतिर्विद्भेदे
“प्रज्ञानाय नक्षत्र-दर्शम्” यजु॰

३० ।

१० पुरुषमेधे प्रज्ञानोद्देशकमेध्यपशुकथने

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रदर्श/ नक्षत्र--दर्श m. star-gazer VS.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रदर्श&oldid=338248" इत्यस्माद् प्रतिप्राप्तम्