यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनेमिः पुं, (नक्षत्रस्य नक्षत्रचक्रस्य नेमि- रिव ।) विष्णुः । यथा, (महाभारते । १३ । १४९ । ६० । “नक्षत्रनेमिर्न्नक्षत्री क्षमः क्षामः समीहनः ॥” “नक्षत्रैस्तारकैः सार्द्धं चन्द्रसूर्य्यादयो ग्रहाः । वाय्वाकाशमयैर्बद्धैर्न्निबद्धा ध्रुवसंज्ञितैः ॥ स ज्योतिषां चक्रं भ्रामयंस्तारामयस्य शिशु- मारस्य पुच्छदेशे ध्रुवस्तस्य शिशुमारस्य हृदये ज्योतिश्चक्रस्य नेमिवत् प्रवर्त्तकः स्थितो विष्णु- रिति नक्षत्रनेमिः शिशुमारवर्णने विष्णुहृदय- मिति श्रुतेः ॥” इति शाङ्करभाष्यम् ॥) चन्द्रः । ध्रुवः । रेवत्यां स्त्री । इति मेदिनी । मे, ६३ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनेमि¦ पु॰ नक्षत्रस्य तच्चक्रस्य नेमिरिव।

१ ध्रुवतारके

२ चन्द्रे

३ रेवत्यां च हेमच॰।

४ विष्णौ
“नक्षत्रनेमिर्नक्षत्रीक्षमः क्षामः समीहनः” विष्णुस॰।
“शिशुमारस्य ज्योति-श्चक्रस्य नेमिवत् प्रवर्त्तको हृदयस्थिता” विष्णुरिति कथितोनक्षत्रनेमिः शिशुमारवर्णने
“विष्णुर्हृदयामति श्रुतेः” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनेमि¦ m. (-मिः)
1. The moon.
2. The pole-star.
3. VISHNU
4. f. (-मिः) The last of the asterisms, Re4vati, containing thirty-two stars. E. नक्षत्र a star, and नेमि circumference.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनेमि/ नक्षत्र--नेमि m. the pole-star L.

नक्षत्रनेमि/ नक्षत्र--नेमि m. the moon L.

नक्षत्रनेमि/ नक्षत्र--नेमि m. N. of विष्णुMBh.

नक्षत्रनेमि/ नक्षत्र--नेमि f. the -N नक्षत्रs रेवती.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रनेमि&oldid=338306" इत्यस्माद् प्रतिप्राप्तम्