यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रपथ¦ पु॰ नक्षत्रोपलक्षितः पन्धाः अच् समा॰। नक्षत्र-चक्रस्य भ्रमणमार्गे। नक्षत्रमार्गादयोऽप्यत्र
“अतीत-नक्षत्रपथानि यत्र” माघः। खगोलशब्दे दृश्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रपथ/ नक्षत्र--पथ m. " star-path " , the starry sky Hcar.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रपथ&oldid=338339" इत्यस्माद् प्रतिप्राप्तम्