यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रयाजक¦ पु॰ नक्षत्रनिमित्तं वृत्त्यर्थं याजयतियज--णिच्--ण्वुल्। नक्षत्रनिमित्तदोषोद्भावनेन शान्ति-कारके अपकृष्टब्राह्मणे
“आह्वायका देवलका नक्षत्रग्रामयाजकाः। एते ब्राह्मणचाण्डाला महापलिकपञ्चमाः” भा॰ शा॰

७६ अ॰ तस्य निन्दोक्ता

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रयाजक/ नक्षत्र--याजक mfn. offering oblations to the -N नक्षत्रs MBh.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रयाजक&oldid=338444" इत्यस्माद् प्रतिप्राप्तम्