यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रराज¦ पु॰

६ त॰ टच् समा॰। चन्द्रे
“नक्षत्रराजे वर्षान्ते व्यभ्रे ज्योतिर्गणा इव” भा॰ शा॰

२९ अ॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रराज/ नक्षत्र--राज m. " king of the stars " AV.

नक्षत्रराज/ नक्षत्र--राज m. the moon MBh. R.

नक्षत्रराज/ नक्षत्र--राज m. N. of a बोधि-सत्त्वBuddh.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रराज&oldid=338473" इत्यस्माद् प्रतिप्राप्तम्