यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रशूल¦ पु॰
“ज्येष्ठा पूर्वां भाद्रपदा रोहिण्युत्तरफाल्गुनी। पूर्वादिषु क्रमाच्छूलाः यात्रायां मरणप्रदाः” ज्योति॰उक्ते यात्रायां निषिद्धे पूर्वादिदिक्षु नक्षत्रभेदे तस्यशूलतुल्यमरणप्रदत्वात् शूलत्वम्।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रशूल&oldid=338575" इत्यस्माद् प्रतिप्राप्तम्