यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रेष्टका¦ स्त्री इष्टकाभेदे तैत्तिरीयसंहिता

५ ।

४ ।

१ ।{??}

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रेष्टका/ नक्षत्रे f. N. of partic. sacrificial bricks TS. A1pS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रेष्टका स्त्री.
अगिन्वेदि में चिनी गई नक्षत्र के नाम से युक्त एक ईंट का नाम, मा.श्रौ.सू. 6.2.3.8।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रेष्टका&oldid=478818" इत्यस्माद् प्रतिप्राप्तम्