यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखनिर्भिन्न/ नख--निर्भिन्न ( ख-न्) mfn. split asunder with the -nnail TS. Pa1n2. 6-2 , 48 Ka1s3.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखनिर्भिन्न वि.
(नखैः निर्भिन्नः, निर्भिन्न=निर्+भिद्+क्त) वि. नखविदलित, नख से निष्तुषीकृत, ‘र्नैऋतः परिवृत्त्यै कृष्णव्रीहीणां नखनिर्भिन्नानां दर्विहोम.......’, का.श्रौ.सू. 15.3.14 (पति एवं पुत्र से रहित स्त्री के घर में ‘र्निऋति’ के लिए काले चावल के चरु की आहुति दी जाती है, राजसूय).

"https://sa.wiktionary.org/w/index.php?title=नखनिर्भिन्न&oldid=478819" इत्यस्माद् प्रतिप्राप्तम्